B 157-26 Kramasūtrādhikāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 157/26
Title: Kramasūtrādhikāra
Dimensions: 27 x 8.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1653
Remarks:
Reel No. B 157-26 Inventory No. 35458
Title Kramasūtrādhikāra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari, Newari
Material paper
State incomplete
Size 27.0 x 8.5 cm
Folios 25
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1653
Manuscript Features
After the colophon of Pañcamapaṭala is written
[[Sidhyante jīva muktās tu kim atra pravicā(3)ryyate
Anyonyavali⟨vali⟩tāś caiva bhedetā dvādaśasvaraiḥ |
...
brahmaraṃdhragatā cājñā kāṣṭhavat tiṣṭhate (!) tadā |
yavamātrapraṃāṇaṃ tu trikoṇākṛtim uttamaṃ |
va nirālamba mahāśūnye yattejam (!) upajāyate
tad garbhe cābhyasen nityaṃ bhāgyahīno pi sidhyati || ❖ samvat 770]]
Excerpts
Beginning
❖ svasti ||
oṃ namo mahābhairavāya ||
yā sā śaktir bhagākhyā trividhagatiyutā tryakṣarā triprakārā
tasyāṃ śrī oḍḍi(2)yāṇaṃ parakalasahitaṃ madhyasaṃsthaṃ sudīptaṃ |
tacchrījālandharākhyaṃ prakatitanilayaṃ (!) dakṣiṇe caiva koṇe
vāme (3) śrīpūrṇapīṭhaṃ paśubhayajanakaṃ kākarūpaṃ tadantā || (fol. 1r1–3)
End
yonivarṇṇā (!) kakārādi anye varṇṇāḥ prakīrtitāḥ ||
iti sarvvaṃ samākhyātaṃ mātṛkāvarṇṇabodhanaṃ |
(1) gopanīyam idaṃ yasmān taṃtrāḥ proktānayānayā |
dbhāṣayā (!) devadeveśi sugopte smin pradāpayet || || (fol. 25r7 and v1)
Colophon
|| || ity ādyāvatāre kramasūtrādhikāre paṃcamaḥ paṭalaḥ || 5 || (fol. 25v2)
Microfilm Details
Reel No. B 157/26
Date of Filming 14-11-1971
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3, two exposures of fols. 9v–10r,
Catalogued by MS
Date 03-11-2006
Bibliography