B 157-26 Kramasūtrādhikāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 157/26
Title: Kramasūtrādhikāra
Dimensions: 27 x 8.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1653
Remarks:


Reel No. B 157-26 Inventory No. 35458

Title Kramasūtrādhikāra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material paper

State incomplete

Size 27.0 x 8.5 cm

Folios 25

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1653

Manuscript Features

After the colophon of Pañcamapaṭala is written

[[Sidhyante jīva muktās tu kim atra pravicā(3)ryyate

Anyonyavali⟨vali⟩tāś caiva bhedetā dvādaśasvaraiḥ |

...

brahmaraṃdhragatā cājñā kāṣṭhavat tiṣṭhate (!) tadā |

yavamātrapraṃāṇaṃ tu trikoṇākṛtim uttamaṃ |

va nirālamba mahāśūnye yattejam (!) upajāyate

tad garbhe cābhyasen nityaṃ bhāgyahīno pi sidhyati || ❖ samvat 770]]

Excerpts

Beginning

❖ svasti ||

oṃ namo mahābhairavāya ||

yā sā śaktir bhagākhyā trividhagatiyutā tryakṣarā triprakārā

tasyāṃ śrī oḍḍi(2)yāṇaṃ parakalasahitaṃ madhyasaṃsthaṃ sudīptaṃ |

tacchrījālandharākhyaṃ prakatitanilayaṃ (!) dakṣiṇe caiva koṇe

vāme (3) śrīpūrṇapīṭhaṃ paśubhayajanakaṃ kākarūpaṃ tadantā || (fol. 1r1–3)

End

yonivarṇṇā (!) kakārādi anye varṇṇāḥ prakīrtitāḥ ||

iti sarvvaṃ samākhyātaṃ mātṛkāvarṇṇabodhanaṃ |

(1) gopanīyam idaṃ yasmān taṃtrāḥ proktānayānayā |

dbhāṣayā (!) devadeveśi sugopte smin pradāpayet  ||  || (fol. 25r7 and v1)

Colophon

||     || ity ādyāvatāre kramasūtrādhikāre paṃcamaḥ paṭalaḥ || 5 || (fol. 25v2)

Microfilm Details

Reel No. B 157/26

Date of Filming 14-11-1971

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3, two exposures of fols. 9v–10r,

Catalogued by MS

Date 03-11-2006

Bibliography